Jai Swadesh Jai Swadesh-जय स्वदेश जय स्वदेश

We do not have the Audio (MP3) of this song available on this website. If you have the audio, please send it to us by uploading it here. Thanks!

जय स्वदेश जय स्वदेश
जय स्वदेश जय संस्कृति माता जय स्वदेश॥

महा-मोह के विकट जाल से
अर्जुन जब भ्रम-ग्रस्त हुआ था
दौड-दौड तब श्रीहरि आये
इस भारत के भाग्य-विधाता॥

जगा हुआ यह कृतज्ञ भारत
श्री शंकर की जय था गाता
अस्त्र-शस्त्र में महा धुरंधर
थे बसवेश्वर जन-गण-त्राता ॥

भक्ती रसामृत तुलसी का
भारत था संजीवनी पाता
चिरज्जीव सर्वदा रहेगी
श्री प्रताप यश-गुण-गाथा॥

गुरु गोविन्द का दिव्य त्याग फिर
नव-नवीन बन सम्मुख आता
रामदास तो मातृ-भक्तिमय
दिव्य मन्त्र के थे उदगाता॥

गिरि-कुहरों से एक्मत्रा ध्वनि
श्री शिवा की जय गूँज उठी थी
दयानन्द थे आर्यधर्म के
सर्वश्रेष्ठ पुनर्निर्माता।
नरेन्द्र ने शुभ धर्म-गान से
अखिल् विश्व को विस्मित किया था
केशव थे इस श्रेष्ठ देश के
ऐक्य-मन्त्र संजीवन दाता॥

jaya svadeśa jaya svadeśa
jaya svadeśa jaya saṁskṛti mātā jaya svadeśa ||

mahā-moha ke vikaṭa jāla se
arjuna jaba bhrama-grasta huā thā
dauḍa-dauḍa taba śrīhari āye
isa bhārata ke bhāgya-vidhātā ||

jagā huā yaha kṛtajña bhārata
śrī śaṁkara kī jaya thā gātā
astra-śastra meṁ mahā dhuraṁdhara
the basaveśvara jana-gaṇa-trātā ||

bhaktī rasāmṛta tulasī kā
bhārata thā saṁjīvanī pātā
cirajjīva sarvadā rahegī
śrī pratāpa yaśa-guṇa-gāthā ||

guru govinda kā divya tyāga phira
nava-navīna bana sammukha ātā
rāmadāsa to mātṛ-bhaktimaya
divya mantra ke the udagātā ||

giri-kuharoṁ se ekmatrā dhvani
śrī śivā kī jaya gūja uṭhī thī
dayānanda the āryadharma ke
sarvaśreṣṭha punarnirmātā |
narendra ne śubha dharma-gāna se
akhil viśva ko vismita kiyā thā
keśava the isa śreṣṭha deśa ke
aikya-mantra saṁjīvana dātā ||

Post new comment

The content of this field is kept private and will not be shown publicly.
  • Lines and paragraphs break automatically.

More information about formatting options