Rakshanarth Thakuni Ubhe-रक्षणार्थ ठाकुनी उभे चहूकडे (Marathi)

We do not have the Audio (MP3) of this song available on this website. If you have the audio, please send it to us by uploading it here. Thanks!

रक्षणार्थ ठाकुनी उभे चहूकडे
करु समर्थ हा समाज होउनी पुढे॥

अन्नवस्त्र अल्पसे आसरा नसे पुरा
जाहला नसे प्रबुध्द देश हा खराखुरा
सिध्दीस्तव कष्टांचे शिंपुनी सडे॥१॥

भक्तिहीन वॄत्तिचे शक्तिहीन बापुडे
जन्मती नांदती नष्ट होति बुडबुडे
जागत्या जनार्दनास घालु साकडे॥२॥

सद्गुणी पराक्रमी आपुल्या पिढ्या पिढ्या
दुर्दिनास पचवुनी राहिल्या सदा खड्या
सांगतात नौबती सांगतात चौघडे॥३॥

व्यक्ति व्यक्ति भिन्नता ती मतस्वतंत्रता
घडवु त्यातुनी समर्थ स्नेहशील एकता
एकसूत्र सर्व लोक करुनिया खडे॥४॥

नांदवून शांतता फुलवुनी समृध्दता
नाव सार्थ हे करु सुवर्ण भूमि भारता
चालणे चालणे चालणे पुढे पुढे॥५॥

rakṣaṇārtha ṭhākunī ubhe cahūkaḍe
karu samartha hā samāja hounī puḍhe ||

annavastra alpase āsarā nase purā
jāhalā nase prabudhda deśa hā kharākhurā
sidhdīstava kaṣṭāṁce śiṁpunī saḍe ||1||

bhaktihīna vṝttice śaktihīna bāpuḍe
janmatī nāṁdatī naṣṭa hoti buḍabuḍe
jāgatyā janārdanāsa ghālu sākaḍe ||2||

sadguṇī parākramī āpulyā piḍhyā piḍhyā
durdināsa pacavunī rāhilyā sadā khaḍyā
sāṁgatāta naubatī sāṁgatāta caughaḍe ||3||

vyakti vyakti bhinnatā tī matasvataṁtratā
ghaḍavu tyātunī samartha snehaśīla ekatā
ekasūtra sarva loka karuniyā khaḍe ||4||

nāṁdavūna śāṁtatā phulavunī samṛdhdatā
nāva sārtha he karu suvarṇa bhūmi bhāratā
cālaṇe cālaṇe cālaṇe puḍhe puḍhe ||5||

Post new comment

The content of this field is kept private and will not be shown publicly.
  • Lines and paragraphs break automatically.

More information about formatting options