Vandana hai tatvadarshi-वन्दना है तत्वदर्शी

We do not have the Audio (MP3) of this song available on this website. If you have the audio, please send it to us by uploading it here. Thanks!

वन्दना है तत्वदर्शी महर्षियों की भू
वन्दना है चक्रवर्ती क्षत्रियों कि भू
अन्नपुर्णा वसुन्धरा वन्दना वन्दना ॥१॥

शस्य -श्यामल विमल -अंचल जल घनेरा है
दूध से भरपूर छाती सुख- बसेरा है
वन्दना है कठिन कर्मी कृषक जन की भू
वन्दना गो- रक्षकों स्रुति धर्म धन कि भू
रत्नगर्भा ऋतंभरा
अन्नपुर्णा वसुन्धरा वन्दना॥२॥

चतुर आश्रम वर्ण सम्यक चतुष्फल की साधना
शुध्द जीवन उच्च चिन्तन ध्येय -ध्रुव आराधना
वन्दना है वर नियामक शासकों की भू
वन्दना मन -वचन-कृति के नायकों की भू
शारदा वैभववरा
अन्नपुर्णा वसुन्धरा वन्दना॥३॥

आज पीड़ा से व्यथित दौर्वल्य छाया है
छद्मवेशी शत्रुं ने छल बिछाया है
वन्दना है दिग्विजय संचालकों की भू
वन्दना है धर्मध्वज प्रतिपालकों की भू
वन्दना मंगलकरा
अन्नपूर्णा वसुन्धरा वन्दना वन्दना
वन्दना है तत्त्वदर्शी ॥४॥

vandanā hai tatvadarśī maharṣiyoṁ kī bhū
vandanā hai cakravartī kṣatriyoṁ ki bhū
annapurṇā vasundharā
vandanā vandanā ||1||

śasya -śyāmala vimala -aṁcala jala ghanerā hai
dūdha se bharapūra chātī sukha- baserā hai
vandanā hai kaṭhina karmī kṛṣaka jana kī bhū
vandanā go- rakṣakoṁ sruti dharma dhana ki bhū
ratnagarbhā ṛtaṁbharā
annapurṇā vasundharā vandanā ||2||

catura āśrama varṇa samyaka catuṣphala kī sādhanā
śudhda jīvana ucca cintana dhyeya -dhruva ārādhanā
vandanā hai vara niyāmaka śāsakoṁ kī bhū
vandanā mana -vacana-kṛti ke nāyakoṁ kī bhū
śāradā vaibhavavarā
annapurṇā vasundharā vandanā ||3||

āja pīṛā se vyathita daurvalya chāyā hai
chadmaveśī śatruoṁ ne chala bichāyā hai
vandanā hai digvijaya saṁcālakoṁ kī bhū
vandanā hai dharmadhvaja pratipālakoṁ kī bhū
vandanā maṁgalakarā
annapūrṇā vasundharā vandanā vandanā
vandanā hai tattvadarśī ||4||

Post new comment

The content of this field is kept private and will not be shown publicly.
  • Lines and paragraphs break automatically.

More information about formatting options