Yugadarsh Yugapurush Mahatman-युगादर्श युगपुरुष महात्मन्

We do not have the Audio (MP3) of this song available on this website. If you have the audio, please send it to us by uploading it here. Thanks!

युगादर्श युगपुरुष महात्मन्
युग द्रष्टा युग निर्माता
देकर जन्म आपको माधव
धन्य हुई भारत माता॥

हुई पददलित भरत भूमि जब
शुचि संस्कृति का लोप हुआ।
मानवता पर दानवता का
पुण्य धरा पर कोप हुआ।
नव दधीचि बन हुए अवतरित
हे भारत के भाग्य विधाता॥१॥

मातृ भूमि के पद पंकज पर
करी समर्पित कर्म कामना।
तुमसे हुई पल्लवित पुष्पित
केशव की वह अमर साधना।
जीवन की तव कठिन तपस्या
ज्ञान प्रभा प्रगटाता॥२॥

जन-जन की पीड़ा अन्तर में
कण -कण के प्रति स्नेह अपार।
अक्षय निष्ठा मातृभूमि प्रति
राष्ट्र भक्ति के थे अवतार।
तेरी विमल कथा हे ऋषिवर
हिमगिरि सागर माता॥३॥

yugādarśa yugapuruṣa mahātman
yuga draṣṭā yuga nirmātā
dekara janma āpako mādhava
dhanya huī bhārata mātā ||

huī padadalita bharata bhūmi jaba
śuci saṁskṛti kā lopa huā |
mānavatā para dānavatā kā
puṇya dharā para kopa huā |
nava dadhīci bana hue avatarita
he bhārata ke bhāgya vidhātā ||1||

mātṛ bhūmi ke pada paṁkaja para
karī samarpita karma kāmanā |
tumase huī pallavita puṣpita
keśava kī vaha amara sādhanā |
jīvana kī tava kaṭhina tapasyā
jñāna prabhā pragaṭātā ||2||

jana-jana kī pīṛā antara meṁ
kaṇa -kaṇa ke prati sneha apāra |
akṣaya niṣṭhā mātṛbhūmi prati
rāṣṭra bhakti ke the avatāra |
terī vimala kathā he ṛaṣivara
himagiri sāgara mātā ||3||

Post new comment

The content of this field is kept private and will not be shown publicly.
  • Lines and paragraphs break automatically.

More information about formatting options